वण्ठितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वण्ठितव्यः
वण्ठितव्यौ
वण्ठितव्याः
संबोधन
वण्ठितव्य
वण्ठितव्यौ
वण्ठितव्याः
द्वितीया
वण्ठितव्यम्
वण्ठितव्यौ
वण्ठितव्यान्
तृतीया
वण्ठितव्येन
वण्ठितव्याभ्याम्
वण्ठितव्यैः
चतुर्थी
वण्ठितव्याय
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
पंचमी
वण्ठितव्यात् / वण्ठितव्याद्
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
षष्ठी
वण्ठितव्यस्य
वण्ठितव्ययोः
वण्ठितव्यानाम्
सप्तमी
वण्ठितव्ये
वण्ठितव्ययोः
वण्ठितव्येषु
 
एक
द्वि
अनेक
प्रथमा
वण्ठितव्यः
वण्ठितव्यौ
वण्ठितव्याः
सम्बोधन
वण्ठितव्य
वण्ठितव्यौ
वण्ठितव्याः
द्वितीया
वण्ठितव्यम्
वण्ठितव्यौ
वण्ठितव्यान्
तृतीया
वण्ठितव्येन
वण्ठितव्याभ्याम्
वण्ठितव्यैः
चतुर्थी
वण्ठितव्याय
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
पञ्चमी
वण्ठितव्यात् / वण्ठितव्याद्
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
षष्ठी
वण्ठितव्यस्य
वण्ठितव्ययोः
वण्ठितव्यानाम्
सप्तमी
वण्ठितव्ये
वण्ठितव्ययोः
वण्ठितव्येषु


इतर