वण्ठित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्ठितः
वण्ठितौ
वण्ठिताः
ಸಂಬೋಧನ
वण्ठित
वण्ठितौ
वण्ठिताः
ದ್ವಿತೀಯಾ
वण्ठितम्
वण्ठितौ
वण्ठितान्
ತೃತೀಯಾ
वण्ठितेन
वण्ठिताभ्याम्
वण्ठितैः
ಚತುರ್ಥೀ
वण्ठिताय
वण्ठिताभ्याम्
वण्ठितेभ्यः
ಪಂಚಮೀ
वण्ठितात् / वण्ठिताद्
वण्ठिताभ्याम्
वण्ठितेभ्यः
ಷಷ್ಠೀ
वण्ठितस्य
वण्ठितयोः
वण्ठितानाम्
ಸಪ್ತಮೀ
वण्ठिते
वण्ठितयोः
वण्ठितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्ठितः
वण्ठितौ
वण्ठिताः
ಸಂಬೋಧನ
वण्ठित
वण्ठितौ
वण्ठिताः
ದ್ವಿತೀಯಾ
वण्ठितम्
वण्ठितौ
वण्ठितान्
ತೃತೀಯಾ
वण्ठितेन
वण्ठिताभ्याम्
वण्ठितैः
ಚತುರ್ಥೀ
वण्ठिताय
वण्ठिताभ्याम्
वण्ठितेभ्यः
ಪಂಚಮೀ
वण्ठितात् / वण्ठिताद्
वण्ठिताभ्याम्
वण्ठितेभ्यः
ಷಷ್ಠೀ
वण्ठितस्य
वण्ठितयोः
वण्ठितानाम्
ಸಪ್ತಮೀ
वण्ठिते
वण्ठितयोः
वण्ठितेषु


ಇತರರು