वण्ठमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्ठमानः
वण्ठमानौ
वण्ठमानाः
ಸಂಬೋಧನ
वण्ठमान
वण्ठमानौ
वण्ठमानाः
ದ್ವಿತೀಯಾ
वण्ठमानम्
वण्ठमानौ
वण्ठमानान्
ತೃತೀಯಾ
वण्ठमानेन
वण्ठमानाभ्याम्
वण्ठमानैः
ಚತುರ್ಥೀ
वण्ठमानाय
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
ಪಂಚಮೀ
वण्ठमानात् / वण्ठमानाद्
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
ಷಷ್ಠೀ
वण्ठमानस्य
वण्ठमानयोः
वण्ठमानानाम्
ಸಪ್ತಮೀ
वण्ठमाने
वण्ठमानयोः
वण्ठमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्ठमानः
वण्ठमानौ
वण्ठमानाः
ಸಂಬೋಧನ
वण्ठमान
वण्ठमानौ
वण्ठमानाः
ದ್ವಿತೀಯಾ
वण्ठमानम्
वण्ठमानौ
वण्ठमानान्
ತೃತೀಯಾ
वण्ठमानेन
वण्ठमानाभ्याम्
वण्ठमानैः
ಚತುರ್ಥೀ
वण्ठमानाय
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
ಪಂಚಮೀ
वण्ठमानात् / वण्ठमानाद्
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
ಷಷ್ಠೀ
वण्ठमानस्य
वण्ठमानयोः
वण्ठमानानाम्
ಸಪ್ತಮೀ
वण्ठमाने
वण्ठमानयोः
वण्ठमानेषु


ಇತರರು