वण्ठक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्ठकः
वण्ठकौ
वण्ठकाः
ಸಂಬೋಧನ
वण्ठक
वण्ठकौ
वण्ठकाः
ದ್ವಿತೀಯಾ
वण्ठकम्
वण्ठकौ
वण्ठकान्
ತೃತೀಯಾ
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ಚತುರ್ಥೀ
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
ಪಂಚಮೀ
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ಷಷ್ಠೀ
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
ಸಪ್ತಮೀ
वण्ठके
वण्ठकयोः
वण्ठकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्ठकः
वण्ठकौ
वण्ठकाः
ಸಂಬೋಧನ
वण्ठक
वण्ठकौ
वण्ठकाः
ದ್ವಿತೀಯಾ
वण्ठकम्
वण्ठकौ
वण्ठकान्
ತೃತೀಯಾ
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ಚತುರ್ಥೀ
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
ಪಂಚಮೀ
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ಷಷ್ಠೀ
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
ಸಪ್ತಮೀ
वण्ठके
वण्ठकयोः
वण्ठकेषु


ಇತರರು