वण्ठ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्ठः
वण्ठौ
वण्ठाः
ಸಂಬೋಧನ
वण्ठ
वण्ठौ
वण्ठाः
ದ್ವಿತೀಯಾ
वण्ठम्
वण्ठौ
वण्ठान्
ತೃತೀಯಾ
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
ಚತುರ್ಥೀ
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
ಪಂಚಮೀ
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
ಷಷ್ಠೀ
वण्ठस्य
वण्ठयोः
वण्ठानाम्
ಸಪ್ತಮೀ
वण्ठे
वण्ठयोः
वण्ठेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्ठः
वण्ठौ
वण्ठाः
ಸಂಬೋಧನ
वण्ठ
वण्ठौ
वण्ठाः
ದ್ವಿತೀಯಾ
वण्ठम्
वण्ठौ
वण्ठान्
ತೃತೀಯಾ
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
ಚತುರ್ಥೀ
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
ಪಂಚಮೀ
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
ಷಷ್ಠೀ
वण्ठस्य
वण्ठयोः
वण्ठानाम्
ಸಪ್ತಮೀ
वण्ठे
वण्ठयोः
वण्ठेषु
ಇತರರು