वण्टितव्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वण्टितव्यः
वण्टितव्यौ
वण्टितव्याः
संबोधन
वण्टितव्य
वण्टितव्यौ
वण्टितव्याः
द्वितीया
वण्टितव्यम्
वण्टितव्यौ
वण्टितव्यान्
तृतीया
वण्टितव्येन
वण्टितव्याभ्याम्
वण्टितव्यैः
चतुर्थी
वण्टितव्याय
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
पंचमी
वण्टितव्यात् / वण्टितव्याद्
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
षष्ठी
वण्टितव्यस्य
वण्टितव्ययोः
वण्टितव्यानाम्
सप्तमी
वण्टितव्ये
वण्टितव्ययोः
वण्टितव्येषु
एक
द्वि
अनेक
प्रथमा
वण्टितव्यः
वण्टितव्यौ
वण्टितव्याः
सम्बोधन
वण्टितव्य
वण्टितव्यौ
वण्टितव्याः
द्वितीया
वण्टितव्यम्
वण्टितव्यौ
वण्टितव्यान्
तृतीया
वण्टितव्येन
वण्टितव्याभ्याम्
वण्टितव्यैः
चतुर्थी
वण्टितव्याय
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
पञ्चमी
वण्टितव्यात् / वण्टितव्याद्
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
षष्ठी
वण्टितव्यस्य
वण्टितव्ययोः
वण्टितव्यानाम्
सप्तमी
वण्टितव्ये
वण्टितव्ययोः
वण्टितव्येषु
इतर