वण्टक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वण्टकः
वण्टकौ
वण्टकाः
ସମ୍ବୋଧନ
वण्टक
वण्टकौ
वण्टकाः
ଦ୍ୱିତୀୟା
वण्टकम्
वण्टकौ
वण्टकान्
ତୃତୀୟା
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ଚତୁର୍ଥୀ
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
ପଞ୍ଚମୀ
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ଷଷ୍ଠୀ
वण्टकस्य
वण्टकयोः
वण्टकानाम्
ସପ୍ତମୀ
वण्टके
वण्टकयोः
वण्टकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वण्टकः
वण्टकौ
वण्टकाः
ସମ୍ବୋଧନ
वण्टक
वण्टकौ
वण्टकाः
ଦ୍ୱିତୀୟା
वण्टकम्
वण्टकौ
वण्टकान्
ତୃତୀୟା
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ଚତୁର୍ଥୀ
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
ପଞ୍ଚମୀ
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ଷଷ୍ଠୀ
वण्टकस्य
वण्टकयोः
वण्टकानाम्
ସପ୍ତମୀ
वण्टके
वण्टकयोः
वण्टकेषु
ଅନ୍ୟ