वण्ट विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वण्टः
वण्टौ
वण्टाः
संबोधन
वण्ट
वण्टौ
वण्टाः
द्वितीया
वण्टम्
वण्टौ
वण्टान्
तृतीया
वण्टेन
वण्टाभ्याम्
वण्टैः
चतुर्थी
वण्टाय
वण्टाभ्याम्
वण्टेभ्यः
पंचमी
वण्टात् / वण्टाद्
वण्टाभ्याम्
वण्टेभ्यः
षष्ठी
वण्टस्य
वण्टयोः
वण्टानाम्
सप्तमी
वण्टे
वण्टयोः
वण्टेषु
एक
द्वि
अनेक
प्रथमा
वण्टः
वण्टौ
वण्टाः
सम्बोधन
वण्ट
वण्टौ
वण्टाः
द्वितीया
वण्टम्
वण्टौ
वण्टान्
तृतीया
वण्टेन
वण्टाभ्याम्
वण्टैः
चतुर्थी
वण्टाय
वण्टाभ्याम्
वण्टेभ्यः
पञ्चमी
वण्टात् / वण्टाद्
वण्टाभ्याम्
वण्टेभ्यः
षष्ठी
वण्टस्य
वण्टयोः
वण्टानाम्
सप्तमी
वण्टे
वण्टयोः
वण्टेषु
इतर