वणितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वणितव्यः
वणितव्यौ
वणितव्याः
ಸಂಬೋಧನ
वणितव्य
वणितव्यौ
वणितव्याः
ದ್ವಿತೀಯಾ
वणितव्यम्
वणितव्यौ
वणितव्यान्
ತೃತೀಯಾ
वणितव्येन
वणितव्याभ्याम्
वणितव्यैः
ಚತುರ್ಥೀ
वणितव्याय
वणितव्याभ्याम्
वणितव्येभ्यः
ಪಂಚಮೀ
वणितव्यात् / वणितव्याद्
वणितव्याभ्याम्
वणितव्येभ्यः
ಷಷ್ಠೀ
वणितव्यस्य
वणितव्ययोः
वणितव्यानाम्
ಸಪ್ತಮೀ
वणितव्ये
वणितव्ययोः
वणितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वणितव्यः
वणितव्यौ
वणितव्याः
ಸಂಬೋಧನ
वणितव्य
वणितव्यौ
वणितव्याः
ದ್ವಿತೀಯಾ
वणितव्यम्
वणितव्यौ
वणितव्यान्
ತೃತೀಯಾ
वणितव्येन
वणितव्याभ्याम्
वणितव्यैः
ಚತುರ್ಥೀ
वणितव्याय
वणितव्याभ्याम्
वणितव्येभ्यः
ಪಂಚಮೀ
वणितव्यात् / वणितव्याद्
वणितव्याभ्याम्
वणितव्येभ्यः
ಷಷ್ಠೀ
वणितव्यस्य
वणितव्ययोः
वणितव्यानाम्
ಸಪ್ತಮೀ
वणितव्ये
वणितव्ययोः
वणितव्येषु
ಇತರರು