वणित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वणितः
वणितौ
वणिताः
संबोधन
वणित
वणितौ
वणिताः
द्वितीया
वणितम्
वणितौ
वणितान्
तृतीया
वणितेन
वणिताभ्याम्
वणितैः
चतुर्थी
वणिताय
वणिताभ्याम्
वणितेभ्यः
पंचमी
वणितात् / वणिताद्
वणिताभ्याम्
वणितेभ्यः
षष्ठी
वणितस्य
वणितयोः
वणितानाम्
सप्तमी
वणिते
वणितयोः
वणितेषु
एक
द्वि
अनेक
प्रथमा
वणितः
वणितौ
वणिताः
सम्बोधन
वणित
वणितौ
वणिताः
द्वितीया
वणितम्
वणितौ
वणितान्
तृतीया
वणितेन
वणिताभ्याम्
वणितैः
चतुर्थी
वणिताय
वणिताभ्याम्
वणितेभ्यः
पञ्चमी
वणितात् / वणिताद्
वणिताभ्याम्
वणितेभ्यः
षष्ठी
वणितस्य
वणितयोः
वणितानाम्
सप्तमी
वणिते
वणितयोः
वणितेषु
इतर