वण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वणः
वणौ
वणाः
ಸಂಬೋಧನ
वण
वणौ
वणाः
ದ್ವಿತೀಯಾ
वणम्
वणौ
वणान्
ತೃತೀಯಾ
वणेन
वणाभ्याम्
वणैः
ಚತುರ್ಥೀ
वणाय
वणाभ्याम्
वणेभ्यः
ಪಂಚಮೀ
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
ಷಷ್ಠೀ
वणस्य
वणयोः
वणानाम्
ಸಪ್ತಮೀ
वणे
वणयोः
वणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वणः
वणौ
वणाः
ಸಂಬೋಧನ
वण
वणौ
वणाः
ದ್ವಿತೀಯಾ
वणम्
वणौ
वणान्
ತೃತೀಯಾ
वणेन
वणाभ्याम्
वणैः
ಚತುರ್ಥೀ
वणाय
वणाभ्याम्
वणेभ्यः
ಪಂಚಮೀ
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
ಷಷ್ಠೀ
वणस्य
वणयोः
वणानाम्
ಸಪ್ತಮೀ
वणे
वणयोः
वणेषु
ಇತರರು