वट्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वट्यः
वट्यौ
वट्याः
संबोधन
वट्य
वट्यौ
वट्याः
द्वितीया
वट्यम्
वट्यौ
वट्यान्
तृतीया
वट्येन
वट्याभ्याम्
वट्यैः
चतुर्थी
वट्याय
वट्याभ्याम्
वट्येभ्यः
पंचमी
वट्यात् / वट्याद्
वट्याभ्याम्
वट्येभ्यः
षष्ठी
वट्यस्य
वट्ययोः
वट्यानाम्
सप्तमी
वट्ये
वट्ययोः
वट्येषु
 
एक
द्वि
अनेक
प्रथमा
वट्यः
वट्यौ
वट्याः
सम्बोधन
वट्य
वट्यौ
वट्याः
द्वितीया
वट्यम्
वट्यौ
वट्यान्
तृतीया
वट्येन
वट्याभ्याम्
वट्यैः
चतुर्थी
वट्याय
वट्याभ्याम्
वट्येभ्यः
पञ्चमी
वट्यात् / वट्याद्
वट्याभ्याम्
वट्येभ्यः
षष्ठी
वट्यस्य
वट्ययोः
वट्यानाम्
सप्तमी
वट्ये
वट्ययोः
वट्येषु


इतर