वटितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वटितव्यः
वटितव्यौ
वटितव्याः
ಸಂಬೋಧನ
वटितव्य
वटितव्यौ
वटितव्याः
ದ್ವಿತೀಯಾ
वटितव्यम्
वटितव्यौ
वटितव्यान्
ತೃತೀಯಾ
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ಚತುರ್ಥೀ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
ಪಂಚಮೀ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ಷಷ್ಠೀ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
ಸಪ್ತಮೀ
वटितव्ये
वटितव्ययोः
वटितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वटितव्यः
वटितव्यौ
वटितव्याः
ಸಂಬೋಧನ
वटितव्य
वटितव्यौ
वटितव्याः
ದ್ವಿತೀಯಾ
वटितव्यम्
वटितव्यौ
वटितव्यान्
ತೃತೀಯಾ
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ಚತುರ್ಥೀ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
ಪಂಚಮೀ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ಷಷ್ಠೀ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
ಸಪ್ತಮೀ
वटितव्ये
वटितव्ययोः
वटितव्येषु


ಇತರರು