वटर ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वटरः
वटरौ
वटराः
ಸಂಬೋಧನ
वटर
वटरौ
वटराः
ದ್ವಿತೀಯಾ
वटरम्
वटरौ
वटरान्
ತೃತೀಯಾ
वटरेण
वटराभ्याम्
वटरैः
ಚತುರ್ಥೀ
वटराय
वटराभ्याम्
वटरेभ्यः
ಪಂಚಮೀ
वटरात् / वटराद्
वटराभ्याम्
वटरेभ्यः
ಷಷ್ಠೀ
वटरस्य
वटरयोः
वटराणाम्
ಸಪ್ತಮೀ
वटरे
वटरयोः
वटरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वटरः
वटरौ
वटराः
ಸಂಬೋಧನ
वटर
वटरौ
वटराः
ದ್ವಿತೀಯಾ
वटरम्
वटरौ
वटरान्
ತೃತೀಯಾ
वटरेण
वटराभ्याम्
वटरैः
ಚತುರ್ಥೀ
वटराय
वटराभ्याम्
वटरेभ्यः
ಪಂಚಮೀ
वटरात् / वटराद्
वटराभ्याम्
वटरेभ्यः
ಷಷ್ಠೀ
वटरस्य
वटरयोः
वटराणाम्
ಸಪ್ತಮೀ
वटरे
वटरयोः
वटरेषु