वटक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वटकः
वटकौ
वटकाः
संबोधन
वटक
वटकौ
वटकाः
द्वितीया
वटकम्
वटकौ
वटकान्
तृतीया
वटकेन
वटकाभ्याम्
वटकैः
चतुर्थी
वटकाय
वटकाभ्याम्
वटकेभ्यः
पंचमी
वटकात् / वटकाद्
वटकाभ्याम्
वटकेभ्यः
षष्ठी
वटकस्य
वटकयोः
वटकानाम्
सप्तमी
वटके
वटकयोः
वटकेषु
 
एक
द्वि
अनेक
प्रथमा
वटकः
वटकौ
वटकाः
सम्बोधन
वटक
वटकौ
वटकाः
द्वितीया
वटकम्
वटकौ
वटकान्
तृतीया
वटकेन
वटकाभ्याम्
वटकैः
चतुर्थी
वटकाय
वटकाभ्याम्
वटकेभ्यः
पञ्चमी
वटकात् / वटकाद्
वटकाभ्याम्
वटकेभ्यः
षष्ठी
वटकस्य
वटकयोः
वटकानाम्
सप्तमी
वटके
वटकयोः
वटकेषु


इतर