वञ्च्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वञ्च्यः
वञ्च्यौ
वञ्च्याः
ಸಂಬೋಧನ
वञ्च्य
वञ्च्यौ
वञ्च्याः
ದ್ವಿತೀಯಾ
वञ्च्यम्
वञ्च्यौ
वञ्च्यान्
ತೃತೀಯಾ
वञ्च्येन
वञ्च्याभ्याम्
वञ्च्यैः
ಚತುರ್ಥೀ
वञ्च्याय
वञ्च्याभ्याम्
वञ्च्येभ्यः
ಪಂಚಮೀ
वञ्च्यात् / वञ्च्याद्
वञ्च्याभ्याम्
वञ्च्येभ्यः
ಷಷ್ಠೀ
वञ्च्यस्य
वञ्च्ययोः
वञ्च्यानाम्
ಸಪ್ತಮೀ
वञ्च्ये
वञ्च्ययोः
वञ्च्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वञ्च्यः
वञ्च्यौ
वञ्च्याः
ಸಂಬೋಧನ
वञ्च्य
वञ्च्यौ
वञ्च्याः
ದ್ವಿತೀಯಾ
वञ्च्यम्
वञ्च्यौ
वञ्च्यान्
ತೃತೀಯಾ
वञ्च्येन
वञ्च्याभ्याम्
वञ्च्यैः
ಚತುರ್ಥೀ
वञ्च्याय
वञ्च्याभ्याम्
वञ्च्येभ्यः
ಪಂಚಮೀ
वञ्च्यात् / वञ्च्याद्
वञ्च्याभ्याम्
वञ्च्येभ्यः
ಷಷ್ಠೀ
वञ्च्यस्य
वञ्च्ययोः
वञ्च्यानाम्
ಸಪ್ತಮೀ
वञ्च्ये
वञ्च्ययोः
वञ्च्येषु
ಇತರರು