वञ्च्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वञ्च्यः
वञ्च्यौ
वञ्च्याः
संबोधन
वञ्च्य
वञ्च्यौ
वञ्च्याः
द्वितीया
वञ्च्यम्
वञ्च्यौ
वञ्च्यान्
तृतीया
वञ्च्येन
वञ्च्याभ्याम्
वञ्च्यैः
चतुर्थी
वञ्च्याय
वञ्च्याभ्याम्
वञ्च्येभ्यः
पंचमी
वञ्च्यात् / वञ्च्याद्
वञ्च्याभ्याम्
वञ्च्येभ्यः
षष्ठी
वञ्च्यस्य
वञ्च्ययोः
वञ्च्यानाम्
सप्तमी
वञ्च्ये
वञ्च्ययोः
वञ्च्येषु
एक
द्वि
अनेक
प्रथमा
वञ्च्यः
वञ्च्यौ
वञ्च्याः
सम्बोधन
वञ्च्य
वञ्च्यौ
वञ्च्याः
द्वितीया
वञ्च्यम्
वञ्च्यौ
वञ्च्यान्
तृतीया
वञ्च्येन
वञ्च्याभ्याम्
वञ्च्यैः
चतुर्थी
वञ्च्याय
वञ्च्याभ्याम्
वञ्च्येभ्यः
पञ्चमी
वञ्च्यात् / वञ्च्याद्
वञ्च्याभ्याम्
वञ्च्येभ्यः
षष्ठी
वञ्च्यस्य
वञ्च्ययोः
वञ्च्यानाम्
सप्तमी
वञ्च्ये
वञ्च्ययोः
वञ्च्येषु
इतर