वञ्चितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
ಸಂಬೋಧನ
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
ದ್ವಿತೀಯಾ
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
ತೃತೀಯಾ
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
ಚತುರ್ಥೀ
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ಪಂಚಮೀ
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ಷಷ್ಠೀ
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
ಸಪ್ತಮೀ
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
ಸಂಬೋಧನ
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
ದ್ವಿತೀಯಾ
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
ತೃತೀಯಾ
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
ಚತುರ್ಥೀ
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ಪಂಚಮೀ
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ಷಷ್ಠೀ
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
ಸಪ್ತಮೀ
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु
ಇತರರು