वञ्चमान ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
ସମ୍ବୋଧନ
वञ्चमान
वञ्चमानौ
वञ्चमानाः
ଦ୍ୱିତୀୟା
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
ତୃତୀୟା
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
ଚତୁର୍ଥୀ
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ପଞ୍ଚମୀ
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ଷଷ୍ଠୀ
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
ସପ୍ତମୀ
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
ସମ୍ବୋଧନ
वञ्चमान
वञ्चमानौ
वञ्चमानाः
ଦ୍ୱିତୀୟା
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
ତୃତୀୟା
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
ଚତୁର୍ଥୀ
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ପଞ୍ଚମୀ
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ଷଷ୍ଠୀ
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
ସପ୍ତମୀ
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
ଅନ୍ୟ