वञ्चनीय विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
संबोधन
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
द्वितीया
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
तृतीया
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
चतुर्थी
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
पंचमी
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
षष्ठी
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
सप्तमी
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु
एक
द्वि
अनेक
प्रथमा
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
सम्बोधन
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
द्वितीया
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
तृतीया
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
चतुर्थी
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
पञ्चमी
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
षष्ठी
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
सप्तमी
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु
इतर