वञ्चक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वञ्चकः
वञ्चकौ
वञ्चकाः
ಸಂಬೋಧನ
वञ्चक
वञ्चकौ
वञ्चकाः
ದ್ವಿತೀಯಾ
वञ्चकम्
वञ्चकौ
वञ्चकान्
ತೃತೀಯಾ
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
ಚತುರ್ಥೀ
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
ಪಂಚಮೀ
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
ಷಷ್ಠೀ
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
ಸಪ್ತಮೀ
वञ्चके
वञ्चकयोः
वञ्चकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वञ्चकः
वञ्चकौ
वञ्चकाः
ಸಂಬೋಧನ
वञ्चक
वञ्चकौ
वञ्चकाः
ದ್ವಿತೀಯಾ
वञ्चकम्
वञ्चकौ
वञ्चकान्
ತೃತೀಯಾ
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
ಚತುರ್ಥೀ
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
ಪಂಚಮೀ
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
ಷಷ್ಠೀ
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
ಸಪ್ತಮೀ
वञ्चके
वञ्चकयोः
वञ्चकेषु


ಇತರರು