वजितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वजितव्यः
वजितव्यौ
वजितव्याः
ಸಂಬೋಧನ
वजितव्य
वजितव्यौ
वजितव्याः
ದ್ವಿತೀಯಾ
वजितव्यम्
वजितव्यौ
वजितव्यान्
ತೃತೀಯಾ
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
ಚತುರ್ಥೀ
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
ಪಂಚಮೀ
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
ಷಷ್ಠೀ
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
ಸಪ್ತಮೀ
वजितव्ये
वजितव्ययोः
वजितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वजितव्यः
वजितव्यौ
वजितव्याः
ಸಂಬೋಧನ
वजितव्य
वजितव्यौ
वजितव्याः
ದ್ವಿತೀಯಾ
वजितव्यम्
वजितव्यौ
वजितव्यान्
ತೃತೀಯಾ
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
ಚತುರ್ಥೀ
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
ಪಂಚಮೀ
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
ಷಷ್ಠೀ
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
ಸಪ್ತಮೀ
वजितव्ये
वजितव्ययोः
वजितव्येषु
ಇತರರು