वजितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वजितव्यः
वजितव्यौ
वजितव्याः
संबोधन
वजितव्य
वजितव्यौ
वजितव्याः
द्वितीया
वजितव्यम्
वजितव्यौ
वजितव्यान्
तृतीया
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
चतुर्थी
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
पंचमी
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
षष्ठी
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
सप्तमी
वजितव्ये
वजितव्ययोः
वजितव्येषु
 
एक
द्वि
अनेक
प्रथमा
वजितव्यः
वजितव्यौ
वजितव्याः
सम्बोधन
वजितव्य
वजितव्यौ
वजितव्याः
द्वितीया
वजितव्यम्
वजितव्यौ
वजितव्यान्
तृतीया
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
चतुर्थी
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
पञ्चमी
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
षष्ठी
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
सप्तमी
वजितव्ये
वजितव्ययोः
वजितव्येषु


इतर