वजित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वजितः
वजितौ
वजिताः
संबोधन
वजित
वजितौ
वजिताः
द्वितीया
वजितम्
वजितौ
वजितान्
तृतीया
वजितेन
वजिताभ्याम्
वजितैः
चतुर्थी
वजिताय
वजिताभ्याम्
वजितेभ्यः
पंचमी
वजितात् / वजिताद्
वजिताभ्याम्
वजितेभ्यः
षष्ठी
वजितस्य
वजितयोः
वजितानाम्
सप्तमी
वजिते
वजितयोः
वजितेषु
 
एक
द्वि
अनेक
प्रथमा
वजितः
वजितौ
वजिताः
सम्बोधन
वजित
वजितौ
वजिताः
द्वितीया
वजितम्
वजितौ
वजितान्
तृतीया
वजितेन
वजिताभ्याम्
वजितैः
चतुर्थी
वजिताय
वजिताभ्याम्
वजितेभ्यः
पञ्चमी
वजितात् / वजिताद्
वजिताभ्याम्
वजितेभ्यः
षष्ठी
वजितस्य
वजितयोः
वजितानाम्
सप्तमी
वजिते
वजितयोः
वजितेषु


इतर