वङ्घितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
ಸಂಬೋಧನ
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
ದ್ವಿತೀಯಾ
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
ತೃತೀಯಾ
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
ಚತುರ್ಥೀ
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
ಪಂಚಮೀ
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
ಷಷ್ಠೀ
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
ಸಪ್ತಮೀ
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
ಸಂಬೋಧನ
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
ದ್ವಿತೀಯಾ
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
ತೃತೀಯಾ
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
ಚತುರ್ಥೀ
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
ಪಂಚಮೀ
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
ಷಷ್ಠೀ
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
ಸಪ್ತಮೀ
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
ಇತರರು