वङ्घमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वङ्घमानः
वङ्घमानौ
वङ्घमानाः
संबोधन
वङ्घमान
वङ्घमानौ
वङ्घमानाः
द्वितीया
वङ्घमानम्
वङ्घमानौ
वङ्घमानान्
तृतीया
वङ्घमानेन
वङ्घमानाभ्याम्
वङ्घमानैः
चतुर्थी
वङ्घमानाय
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
पंचमी
वङ्घमानात् / वङ्घमानाद्
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
षष्ठी
वङ्घमानस्य
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमाने
वङ्घमानयोः
वङ्घमानेषु
 
एक
द्वि
अनेक
प्रथमा
वङ्घमानः
वङ्घमानौ
वङ्घमानाः
सम्बोधन
वङ्घमान
वङ्घमानौ
वङ्घमानाः
द्वितीया
वङ्घमानम्
वङ्घमानौ
वङ्घमानान्
तृतीया
वङ्घमानेन
वङ्घमानाभ्याम्
वङ्घमानैः
चतुर्थी
वङ्घमानाय
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
पञ्चमी
वङ्घमानात् / वङ्घमानाद्
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
षष्ठी
वङ्घमानस्य
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमाने
वङ्घमानयोः
वङ्घमानेषु


इतर