वङ्ग्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वङ्ग्यः
वङ्ग्यौ
वङ्ग्याः
ಸಂಬೋಧನ
वङ्ग्य
वङ्ग्यौ
वङ्ग्याः
ದ್ವಿತೀಯಾ
वङ्ग्यम्
वङ्ग्यौ
वङ्ग्यान्
ತೃತೀಯಾ
वङ्ग्येन
वङ्ग्याभ्याम्
वङ्ग्यैः
ಚತುರ್ಥೀ
वङ्ग्याय
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
ಪಂಚಮೀ
वङ्ग्यात् / वङ्ग्याद्
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
ಷಷ್ಠೀ
वङ्ग्यस्य
वङ्ग्ययोः
वङ्ग्यानाम्
ಸಪ್ತಮೀ
वङ्ग्ये
वङ्ग्ययोः
वङ्ग्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वङ्ग्यः
वङ्ग्यौ
वङ्ग्याः
ಸಂಬೋಧನ
वङ्ग्य
वङ्ग्यौ
वङ्ग्याः
ದ್ವಿತೀಯಾ
वङ्ग्यम्
वङ्ग्यौ
वङ्ग्यान्
ತೃತೀಯಾ
वङ्ग्येन
वङ्ग्याभ्याम्
वङ्ग्यैः
ಚತುರ್ಥೀ
वङ्ग्याय
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
ಪಂಚಮೀ
वङ्ग्यात् / वङ्ग्याद्
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
ಷಷ್ಠೀ
वङ्ग्यस्य
वङ्ग्ययोः
वङ्ग्यानाम्
ಸಪ್ತಮೀ
वङ्ग्ये
वङ्ग्ययोः
वङ्ग्येषु
ಇತರರು