वङ्गक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वङ्गकः
वङ्गकौ
वङ्गकाः
ସମ୍ବୋଧନ
वङ्गक
वङ्गकौ
वङ्गकाः
ଦ୍ୱିତୀୟା
वङ्गकम्
वङ्गकौ
वङ्गकान्
ତୃତୀୟା
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
ଚତୁର୍ଥୀ
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
ପଞ୍ଚମୀ
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
ଷଷ୍ଠୀ
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
ସପ୍ତମୀ
वङ्गके
वङ्गकयोः
वङ्गकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वङ्गकः
वङ्गकौ
वङ्गकाः
ସମ୍ବୋଧନ
वङ्गक
वङ्गकौ
वङ्गकाः
ଦ୍ୱିତୀୟା
वङ्गकम्
वङ्गकौ
वङ्गकान्
ତୃତୀୟା
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
ଚତୁର୍ଥୀ
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
ପଞ୍ଚମୀ
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
ଷଷ୍ଠୀ
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
ସପ୍ତମୀ
वङ्गके
वङ्गकयोः
वङ्गकेषु


ଅନ୍ୟ