वङ्खिका विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वङ्खिका
वङ्खिके
वङ्खिकाः
संबोधन
वङ्खिके
वङ्खिके
वङ्खिकाः
द्वितीया
वङ्खिकाम्
वङ्खिके
वङ्खिकाः
तृतीया
वङ्खिकया
वङ्खिकाभ्याम्
वङ्खिकाभिः
चतुर्थी
वङ्खिकायै
वङ्खिकाभ्याम्
वङ्खिकाभ्यः
पंचमी
वङ्खिकायाः
वङ्खिकाभ्याम्
वङ्खिकाभ्यः
षष्ठी
वङ्खिकायाः
वङ्खिकयोः
वङ्खिकानाम्
सप्तमी
वङ्खिकायाम्
वङ्खिकयोः
वङ्खिकासु
 
एक
द्वि
अनेक
प्रथमा
वङ्खिका
वङ्खिके
वङ्खिकाः
सम्बोधन
वङ्खिके
वङ्खिके
वङ्खिकाः
द्वितीया
वङ्खिकाम्
वङ्खिके
वङ्खिकाः
तृतीया
वङ्खिकया
वङ्खिकाभ्याम्
वङ्खिकाभिः
चतुर्थी
वङ्खिकायै
वङ्खिकाभ्याम्
वङ्खिकाभ्यः
पञ्चमी
वङ्खिकायाः
वङ्खिकाभ्याम्
वङ्खिकाभ्यः
षष्ठी
वङ्खिकायाः
वङ्खिकयोः
वङ्खिकानाम्
सप्तमी
वङ्खिकायाम्
वङ्खिकयोः
वङ्खिकासु