वङ्कनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
ಸಂಬೋಧನ
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
ದ್ವಿತೀಯಾ
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
ತೃತೀಯಾ
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
ಚತುರ್ಥೀ
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ಪಂಚಮೀ
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ಷಷ್ಠೀ
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
ಸಪ್ತಮೀ
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
ಸಂಬೋಧನ
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
ದ್ವಿತೀಯಾ
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
ತೃತೀಯಾ
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
ಚತುರ್ಥೀ
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ಪಂಚಮೀ
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ಷಷ್ಠೀ
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
ಸಪ್ತಮೀ
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु
ಇತರರು