वक्षक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वक्षकः
वक्षकौ
वक्षकाः
ಸಂಬೋಧನ
वक्षक
वक्षकौ
वक्षकाः
ದ್ವಿತೀಯಾ
वक्षकम्
वक्षकौ
वक्षकान्
ತೃತೀಯಾ
वक्षकेण
वक्षकाभ्याम्
वक्षकैः
ಚತುರ್ಥೀ
वक्षकाय
वक्षकाभ्याम्
वक्षकेभ्यः
ಪಂಚಮೀ
वक्षकात् / वक्षकाद्
वक्षकाभ्याम्
वक्षकेभ्यः
ಷಷ್ಠೀ
वक्षकस्य
वक्षकयोः
वक्षकाणाम्
ಸಪ್ತಮೀ
वक्षके
वक्षकयोः
वक्षकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वक्षकः
वक्षकौ
वक्षकाः
ಸಂಬೋಧನ
वक्षक
वक्षकौ
वक्षकाः
ದ್ವಿತೀಯಾ
वक्षकम्
वक्षकौ
वक्षकान्
ತೃತೀಯಾ
वक्षकेण
वक्षकाभ्याम्
वक्षकैः
ಚತುರ್ಥೀ
वक्षकाय
वक्षकाभ्याम्
वक्षकेभ्यः
ಪಂಚಮೀ
वक्षकात् / वक्षकाद्
वक्षकाभ्याम्
वक्षकेभ्यः
ಷಷ್ಠೀ
वक्षकस्य
वक्षकयोः
वक्षकाणाम्
ಸಪ್ತಮೀ
वक्षके
वक्षकयोः
वक्षकेषु
ಇತರರು