वक्तुकाम ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वक्तुकामः
वक्तुकामौ
वक्तुकामाः
ಸಂಬೋಧನ
वक्तुकाम
वक्तुकामौ
वक्तुकामाः
ದ್ವಿತೀಯಾ
वक्तुकामम्
वक्तुकामौ
वक्तुकामान्
ತೃತೀಯಾ
वक्तुकामेन
वक्तुकामाभ्याम्
वक्तुकामैः
ಚತುರ್ಥೀ
वक्तुकामाय
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
ಪಂಚಮೀ
वक्तुकामात् / वक्तुकामाद्
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
ಷಷ್ಠೀ
वक्तुकामस्य
वक्तुकामयोः
वक्तुकामानाम्
ಸಪ್ತಮೀ
वक्तुकामे
वक्तुकामयोः
वक्तुकामेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वक्तुकामः
वक्तुकामौ
वक्तुकामाः
ಸಂಬೋಧನ
वक्तुकाम
वक्तुकामौ
वक्तुकामाः
ದ್ವಿತೀಯಾ
वक्तुकामम्
वक्तुकामौ
वक्तुकामान्
ತೃತೀಯಾ
वक्तुकामेन
वक्तुकामाभ्याम्
वक्तुकामैः
ಚತುರ್ಥೀ
वक्तुकामाय
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
ಪಂಚಮೀ
वक्तुकामात् / वक्तुकामाद्
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
ಷಷ್ಠೀ
वक्तुकामस्य
वक्तुकामयोः
वक्तुकामानाम्
ಸಪ್ತಮೀ
वक्तुकामे
वक्तुकामयोः
वक्तुकामेषु
ಇತರರು