वक्तव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वक्तव्यः
वक्तव्यौ
वक्तव्याः
ସମ୍ବୋଧନ
वक्तव्य
वक्तव्यौ
वक्तव्याः
ଦ୍ୱିତୀୟା
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
ତୃତୀୟା
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
ଚତୁର୍ଥୀ
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
ପଞ୍ଚମୀ
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
ଷଷ୍ଠୀ
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
ସପ୍ତମୀ
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वक्तव्यः
वक्तव्यौ
वक्तव्याः
ସମ୍ବୋଧନ
वक्तव्य
वक्तव्यौ
वक्तव्याः
ଦ୍ୱିତୀୟା
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
ତୃତୀୟା
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
ଚତୁର୍ଥୀ
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
ପଞ୍ଚମୀ
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
ଷଷ୍ଠୀ
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
ସପ୍ତମୀ
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु


ଅନ୍ୟ