वंश्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वंश्यः
वंश्यौ
वंश्याः
संबोधन
वंश्य
वंश्यौ
वंश्याः
द्वितीया
वंश्यम्
वंश्यौ
वंश्यान्
तृतीया
वंश्येन
वंश्याभ्याम्
वंश्यैः
चतुर्थी
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
पंचमी
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
षष्ठी
वंश्यस्य
वंश्ययोः
वंश्यानाम्
सप्तमी
वंश्ये
वंश्ययोः
वंश्येषु
 
एक
द्वि
अनेक
प्रथमा
वंश्यः
वंश्यौ
वंश्याः
सम्बोधन
वंश्य
वंश्यौ
वंश्याः
द्वितीया
वंश्यम्
वंश्यौ
वंश्यान्
तृतीया
वंश्येन
वंश्याभ्याम्
वंश्यैः
चतुर्थी
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
पञ्चमी
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
षष्ठी
वंश्यस्य
वंश्ययोः
वंश्यानाम्
सप्तमी
वंश्ये
वंश्ययोः
वंश्येषु


इतर