वंशकठिन विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
संबोधन
वंशकठिन
वंशकठिनौ
वंशकठिनाः
द्वितीया
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
तृतीया
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
चतुर्थी
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
पंचमी
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
षष्ठी
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
सप्तमी
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु
एक
द्वि
अनेक
प्रथमा
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
सम्बोधन
वंशकठिन
वंशकठिनौ
वंशकठिनाः
द्वितीया
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
तृतीया
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
चतुर्थी
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
पञ्चमी
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
षष्ठी
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
सप्तमी
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु