लौह ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लौहः
लौहौ
लौहाः
ಸಂಬೋಧನ
लौह
लौहौ
लौहाः
ದ್ವಿತೀಯಾ
लौहम्
लौहौ
लौहान्
ತೃತೀಯಾ
लौहेन
लौहाभ्याम्
लौहैः
ಚತುರ್ಥೀ
लौहाय
लौहाभ्याम्
लौहेभ्यः
ಪಂಚಮೀ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ಷಷ್ಠೀ
लौहस्य
लौहयोः
लौहानाम्
ಸಪ್ತಮೀ
लौहे
लौहयोः
लौहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लौहः
लौहौ
लौहाः
ಸಂಬೋಧನ
लौह
लौहौ
लौहाः
ದ್ವಿತೀಯಾ
लौहम्
लौहौ
लौहान्
ತೃತೀಯಾ
लौहेन
लौहाभ्याम्
लौहैः
ಚತುರ್ಥೀ
लौहाय
लौहाभ्याम्
लौहेभ्यः
ಪಂಚಮೀ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ಷಷ್ಠೀ
लौहस्य
लौहयोः
लौहानाम्
ಸಪ್ತಮೀ
लौहे
लौहयोः
लौहेषु


ಇತರರು