लौह विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लौहः
लौहौ
लौहाः
संबोधन
लौह
लौहौ
लौहाः
द्वितीया
लौहम्
लौहौ
लौहान्
तृतीया
लौहेन
लौहाभ्याम्
लौहैः
चतुर्थी
लौहाय
लौहाभ्याम्
लौहेभ्यः
पंचमी
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
षष्ठी
लौहस्य
लौहयोः
लौहानाम्
सप्तमी
लौहे
लौहयोः
लौहेषु
 
एक
द्वि
अनेक
प्रथमा
लौहः
लौहौ
लौहाः
सम्बोधन
लौह
लौहौ
लौहाः
द्वितीया
लौहम्
लौहौ
लौहान्
तृतीया
लौहेन
लौहाभ्याम्
लौहैः
चतुर्थी
लौहाय
लौहाभ्याम्
लौहेभ्यः
पञ्चमी
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
षष्ठी
लौहस्य
लौहयोः
लौहानाम्
सप्तमी
लौहे
लौहयोः
लौहेषु


इतर