लौह ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लौहम्
लौहे
लौहानि
ಸಂಬೋಧನ
लौह
लौहे
लौहानि
ದ್ವಿತೀಯಾ
लौहम्
लौहे
लौहानि
ತೃತೀಯಾ
लौहेन
लौहाभ्याम्
लौहैः
ಚತುರ್ಥೀ
लौहाय
लौहाभ्याम्
लौहेभ्यः
ಪಂಚಮೀ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ಷಷ್ಠೀ
लौहस्य
लौहयोः
लौहानाम्
ಸಪ್ತಮೀ
लौहे
लौहयोः
लौहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लौहम्
लौहे
लौहानि
ಸಂಬೋಧನ
लौह
लौहे
लौहानि
ದ್ವಿತೀಯಾ
लौहम्
लौहे
लौहानि
ತೃತೀಯಾ
लौहेन
लौहाभ्याम्
लौहैः
ಚತುರ್ಥೀ
लौहाय
लौहाभ्याम्
लौहेभ्यः
ಪಂಚಮೀ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ಷಷ್ಠೀ
लौहस्य
लौहयोः
लौहानाम्
ಸಪ್ತಮೀ
लौहे
लौहयोः
लौहेषु


ಇತರರು