लौम्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लौम्यः
लौम्यौ
लौम्याः
ಸಂಬೋಧನ
लौम्य
लौम्यौ
लौम्याः
ದ್ವಿತೀಯಾ
लौम्यम्
लौम्यौ
लौम्यान्
ತೃತೀಯಾ
लौम्येन
लौम्याभ्याम्
लौम्यैः
ಚತುರ್ಥೀ
लौम्याय
लौम्याभ्याम्
लौम्येभ्यः
ಪಂಚಮೀ
लौम्यात् / लौम्याद्
लौम्याभ्याम्
लौम्येभ्यः
ಷಷ್ಠೀ
लौम्यस्य
लौम्ययोः
लौम्यानाम्
ಸಪ್ತಮೀ
लौम्ये
लौम्ययोः
लौम्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लौम्यः
लौम्यौ
लौम्याः
ಸಂಬೋಧನ
लौम्य
लौम्यौ
लौम्याः
ದ್ವಿತೀಯಾ
लौम्यम्
लौम्यौ
लौम्यान्
ತೃತೀಯಾ
लौम्येन
लौम्याभ्याम्
लौम्यैः
ಚತುರ್ಥೀ
लौम्याय
लौम्याभ्याम्
लौम्येभ्यः
ಪಂಚಮೀ
लौम्यात् / लौम्याद्
लौम्याभ्याम्
लौम्येभ्यः
ಷಷ್ಠೀ
लौम्यस्य
लौम्ययोः
लौम्यानाम्
ಸಪ್ತಮೀ
लौम्ये
लौम्ययोः
लौम्येषु