लौकिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लौकिकः
लौकिकौ
लौकिकाः
ಸಂಬೋಧನ
लौकिक
लौकिकौ
लौकिकाः
ದ್ವಿತೀಯಾ
लौकिकम्
लौकिकौ
लौकिकान्
ತೃತೀಯಾ
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
ಚತುರ್ಥೀ
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
ಪಂಚಮೀ
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ಷಷ್ಠೀ
लौकिकस्य
लौकिकयोः
लौकिकानाम्
ಸಪ್ತಮೀ
लौकिके
लौकिकयोः
लौकिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लौकिकः
लौकिकौ
लौकिकाः
ಸಂಬೋಧನ
लौकिक
लौकिकौ
लौकिकाः
ದ್ವಿತೀಯಾ
लौकिकम्
लौकिकौ
लौकिकान्
ತೃತೀಯಾ
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
ಚತುರ್ಥೀ
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
ಪಂಚಮೀ
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ಷಷ್ಠೀ
लौकिकस्य
लौकिकयोः
लौकिकानाम्
ಸಪ್ತಮೀ
लौकिके
लौकिकयोः
लौकिकेषु


ಇತರರು