लौकायतिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
ସମ୍ବୋଧନ
लौकायतिक
लौकायतिकौ
लौकायतिकाः
ଦ୍ୱିତୀୟା
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
ତୃତୀୟା
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ଚତୁର୍ଥୀ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ପଞ୍ଚମୀ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ଷଷ୍ଠୀ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
ସପ୍ତମୀ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
ସମ୍ବୋଧନ
लौकायतिक
लौकायतिकौ
लौकायतिकाः
ଦ୍ୱିତୀୟା
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
ତୃତୀୟା
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ଚତୁର୍ଥୀ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ପଞ୍ଚମୀ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ଷଷ୍ଠୀ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
ସପ୍ତମୀ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
ଅନ୍ୟ