लौकायतिक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
ಸಂಬೋಧನ
लौकायतिक
लौकायतिके
लौकायतिकानि
ದ್ವಿತೀಯಾ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
ತೃತೀಯಾ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ಚತುರ್ಥೀ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ಪಂಚಮೀ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ಷಷ್ಠೀ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
ಸಪ್ತಮೀ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
ಸಂಬೋಧನ
लौकायतिक
लौकायतिके
लौकायतिकानि
ದ್ವಿತೀಯಾ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
ತೃತೀಯಾ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ಚತುರ್ಥೀ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ಪಂಚಮೀ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ಷಷ್ಠೀ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
ಸಪ್ತಮೀ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


ಇತರರು