लौकायतिक विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लौकायतिकम्
लौकायतिके
लौकायतिकानि
संबोधन
लौकायतिक
लौकायतिके
लौकायतिकानि
द्वितीया
लौकायतिकम्
लौकायतिके
लौकायतिकानि
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पंचमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
एक
द्वि
अनेक
प्रथमा
लौकायतिकम्
लौकायतिके
लौकायतिकानि
सम्बोधन
लौकायतिक
लौकायतिके
लौकायतिकानि
द्वितीया
लौकायतिकम्
लौकायतिके
लौकायतिकानि
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पञ्चमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


इतर