लोभितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोभितव्यः
लोभितव्यौ
लोभितव्याः
ಸಂಬೋಧನ
लोभितव्य
लोभितव्यौ
लोभितव्याः
ದ್ವಿತೀಯಾ
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
ತೃತೀಯಾ
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ಚತುರ್ಥೀ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
ಪಂಚಮೀ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ಷಷ್ಠೀ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
ಸಪ್ತಮೀ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोभितव्यः
लोभितव्यौ
लोभितव्याः
ಸಂಬೋಧನ
लोभितव्य
लोभितव्यौ
लोभितव्याः
ದ್ವಿತೀಯಾ
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
ತೃತೀಯಾ
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ಚತುರ್ಥೀ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
ಪಂಚಮೀ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ಷಷ್ಠೀ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
ಸಪ್ತಮೀ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु


ಇತರರು