लोभितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
लोभितव्यः
लोभितव्यौ
लोभितव्याः
ସମ୍ବୋଧନ
लोभितव्य
लोभितव्यौ
लोभितव्याः
ଦ୍ୱିତୀୟା
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
ତୃତୀୟା
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ଚତୁର୍ଥୀ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
ପଞ୍ଚମୀ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ଷଷ୍ଠୀ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
ସପ୍ତମୀ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
लोभितव्यः
लोभितव्यौ
लोभितव्याः
ସମ୍ବୋଧନ
लोभितव्य
लोभितव्यौ
लोभितव्याः
ଦ୍ୱିତୀୟା
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
ତୃତୀୟା
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ଚତୁର୍ଥୀ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
ପଞ୍ଚମୀ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ଷଷ୍ଠୀ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
ସପ୍ତମୀ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु


ଅନ୍ୟ