लोभक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोभकः
लोभकौ
लोभकाः
ಸಂಬೋಧನ
लोभक
लोभकौ
लोभकाः
ದ್ವಿತೀಯಾ
लोभकम्
लोभकौ
लोभकान्
ತೃತೀಯಾ
लोभकेन
लोभकाभ्याम्
लोभकैः
ಚತುರ್ಥೀ
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
ಪಂಚಮೀ
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
ಷಷ್ಠೀ
लोभकस्य
लोभकयोः
लोभकानाम्
ಸಪ್ತಮೀ
लोभके
लोभकयोः
लोभकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोभकः
लोभकौ
लोभकाः
ಸಂಬೋಧನ
लोभक
लोभकौ
लोभकाः
ದ್ವಿತೀಯಾ
लोभकम्
लोभकौ
लोभकान्
ತೃತೀಯಾ
लोभकेन
लोभकाभ्याम्
लोभकैः
ಚತುರ್ಥೀ
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
ಪಂಚಮೀ
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
ಷಷ್ಠೀ
लोभकस्य
लोभकयोः
लोभकानाम्
ಸಪ್ತಮೀ
लोभके
लोभकयोः
लोभकेषु
ಇತರರು