लोपाश ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोपाशः
लोपाशौ
लोपाशाः
ಸಂಬೋಧನ
लोपाश
लोपाशौ
लोपाशाः
ದ್ವಿತೀಯಾ
लोपाशम्
लोपाशौ
लोपाशान्
ತೃತೀಯಾ
लोपाशेन
लोपाशाभ्याम्
लोपाशैः
ಚತುರ್ಥೀ
लोपाशाय
लोपाशाभ्याम्
लोपाशेभ्यः
ಪಂಚಮೀ
लोपाशात् / लोपाशाद्
लोपाशाभ्याम्
लोपाशेभ्यः
ಷಷ್ಠೀ
लोपाशस्य
लोपाशयोः
लोपाशानाम्
ಸಪ್ತಮೀ
लोपाशे
लोपाशयोः
लोपाशेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोपाशः
लोपाशौ
लोपाशाः
ಸಂಬೋಧನ
लोपाश
लोपाशौ
लोपाशाः
ದ್ವಿತೀಯಾ
लोपाशम्
लोपाशौ
लोपाशान्
ತೃತೀಯಾ
लोपाशेन
लोपाशाभ्याम्
लोपाशैः
ಚತುರ್ಥೀ
लोपाशाय
लोपाशाभ्याम्
लोपाशेभ्यः
ಪಂಚಮೀ
लोपाशात् / लोपाशाद्
लोपाशाभ्याम्
लोपाशेभ्यः
ಷಷ್ಠೀ
लोपाशस्य
लोपाशयोः
लोपाशानाम्
ಸಪ್ತಮೀ
लोपाशे
लोपाशयोः
लोपाशेषु