लोध्र ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोध्रः
लोध्रौ
लोध्राः
ಸಂಬೋಧನ
लोध्र
लोध्रौ
लोध्राः
ದ್ವಿತೀಯಾ
लोध्रम्
लोध्रौ
लोध्रान्
ತೃತೀಯಾ
लोध्रेण
लोध्राभ्याम्
लोध्रैः
ಚತುರ್ಥೀ
लोध्राय
लोध्राभ्याम्
लोध्रेभ्यः
ಪಂಚಮೀ
लोध्रात् / लोध्राद्
लोध्राभ्याम्
लोध्रेभ्यः
ಷಷ್ಠೀ
लोध्रस्य
लोध्रयोः
लोध्राणाम्
ಸಪ್ತಮೀ
लोध्रे
लोध्रयोः
लोध्रेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोध्रः
लोध्रौ
लोध्राः
ಸಂಬೋಧನ
लोध्र
लोध्रौ
लोध्राः
ದ್ವಿತೀಯಾ
लोध्रम्
लोध्रौ
लोध्रान्
ತೃತೀಯಾ
लोध्रेण
लोध्राभ्याम्
लोध्रैः
ಚತುರ್ಥೀ
लोध्राय
लोध्राभ्याम्
लोध्रेभ्यः
ಪಂಚಮೀ
लोध्रात् / लोध्राद्
लोध्राभ्याम्
लोध्रेभ्यः
ಷಷ್ಠೀ
लोध्रस्य
लोध्रयोः
लोध्राणाम्
ಸಪ್ತಮೀ
लोध्रे
लोध्रयोः
लोध्रेषु