लोठितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोठितव्यः
लोठितव्यौ
लोठितव्याः
ಸಂಬೋಧನ
लोठितव्य
लोठितव्यौ
लोठितव्याः
ದ್ವಿತೀಯಾ
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
ತೃತೀಯಾ
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
ಚತುರ್ಥೀ
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
ಪಂಚಮೀ
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
ಷಷ್ಠೀ
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
ಸಪ್ತಮೀ
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोठितव्यः
लोठितव्यौ
लोठितव्याः
ಸಂಬೋಧನ
लोठितव्य
लोठितव्यौ
लोठितव्याः
ದ್ವಿತೀಯಾ
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
ತೃತೀಯಾ
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
ಚತುರ್ಥೀ
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
ಪಂಚಮೀ
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
ಷಷ್ಠೀ
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
ಸಪ್ತಮೀ
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु
ಇತರರು