लोटितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोटितव्यः
लोटितव्यौ
लोटितव्याः
ಸಂಬೋಧನ
लोटितव्य
लोटितव्यौ
लोटितव्याः
ದ್ವಿತೀಯಾ
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
ತೃತೀಯಾ
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
ಚತುರ್ಥೀ
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
ಪಂಚಮೀ
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
ಷಷ್ಠೀ
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
ಸಪ್ತಮೀ
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोटितव्यः
लोटितव्यौ
लोटितव्याः
ಸಂಬೋಧನ
लोटितव्य
लोटितव्यौ
लोटितव्याः
ದ್ವಿತೀಯಾ
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
ತೃತೀಯಾ
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
ಚತುರ್ಥೀ
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
ಪಂಚಮೀ
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
ಷಷ್ಠೀ
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
ಸಪ್ತಮೀ
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु
ಇತರರು